शनिवार, अक्तूबर 05, 2013

Sanskrit Slokas for children for various occasions

 Some more Slokas useful for children are here.

1. click this out at this blog
http://champawatsechennaitak.blogspot.in/2009/07/blog-post_696.html

2. Guru brahmma guru vishnuhu Gurur devo maheshwarah
Guru Shakshat Para-p-brahma, tasmai sri guruwe namah.

गुरु ब्रह्मा, गुरु विष्णू गुरुर्देवो महेश्वर|
गुरु साक्ष्यात परब्रहम्म, तस्मै श्री गुरुवे नमः||

The teacher is considered to be a special person!

3. Twameywa maata chh pita twamewa, twmeywa bhadhu sch sakha twamewa
twameywa widya dravidam twameywa, twameywa sarwam mam dev deva.

त्वमेव माता  पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव|
त्वमेव विद्या द्रविडं त्वमेव, त्वमेव सर्वं मम देव देवो ||

How teacher is considered as a friend, like parents and actually everything during the training.  In constant touch with the development of the personality.


4. न पुण्यं न पापं न सौख्यं न दुःखं, न मन्त्रो न तीर्थो न वेदा न यज्ञ ।
अहं भोजनं नैव भोज्यं न भोक्ता, चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ।।

This appears like a  modern shloka -very critical of life.  It is (one of 6 stanzas)  known as Atmashtakam.
http://en.wikipedia.org/wiki/Atma_Shatkam


5. यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥
(अंधों में काना राजा )

6. प्रार्थयामहे भव शतायुषी। ईश्वरः सदा त्वां च रक्षतु॥
पुण्य-कर्मणा कीर्तिमर्जय। जीवनं तव भवतु सार्थकम्॥
(elders , over 100 year olds are protected by good deeds etc. must be respected and cared for).
Prem
Oct. 5, 2013/ Updated April 21, 2014/ 2022 April 21